सुबन्तावली ?उत्तरपथिक

Roma

पुमान्एकद्विबहु
प्रथमाउत्तरपथिकः उत्तरपथिकौ उत्तरपथिकाः
सम्बोधनम्उत्तरपथिक उत्तरपथिकौ उत्तरपथिकाः
द्वितीयाउत्तरपथिकम् उत्तरपथिकौ उत्तरपथिकान्
तृतीयाउत्तरपथिकेन उत्तरपथिकाभ्याम् उत्तरपथिकैः उत्तरपथिकेभिः
चतुर्थीउत्तरपथिकाय उत्तरपथिकाभ्याम् उत्तरपथिकेभ्यः
पञ्चमीउत्तरपथिकात् उत्तरपथिकाभ्याम् उत्तरपथिकेभ्यः
षष्ठीउत्तरपथिकस्य उत्तरपथिकयोः उत्तरपथिकानाम्
सप्तमीउत्तरपथिके उत्तरपथिकयोः उत्तरपथिकेषु

समास उत्तरपथिक

अव्यय ॰उत्तरपथिकम् ॰उत्तरपथिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria