Declension table of uttarapatha

Deva

MasculineSingularDualPlural
Nominativeuttarapathaḥ uttarapathau uttarapathāḥ
Vocativeuttarapatha uttarapathau uttarapathāḥ
Accusativeuttarapatham uttarapathau uttarapathān
Instrumentaluttarapathena uttarapathābhyām uttarapathaiḥ uttarapathebhiḥ
Dativeuttarapathāya uttarapathābhyām uttarapathebhyaḥ
Ablativeuttarapathāt uttarapathābhyām uttarapathebhyaḥ
Genitiveuttarapathasya uttarapathayoḥ uttarapathānām
Locativeuttarapathe uttarapathayoḥ uttarapatheṣu

Compound uttarapatha -

Adverb -uttarapatham -uttarapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria