Declension table of ?uttaraparvata

Deva

MasculineSingularDualPlural
Nominativeuttaraparvataḥ uttaraparvatau uttaraparvatāḥ
Vocativeuttaraparvata uttaraparvatau uttaraparvatāḥ
Accusativeuttaraparvatam uttaraparvatau uttaraparvatān
Instrumentaluttaraparvatena uttaraparvatābhyām uttaraparvataiḥ uttaraparvatebhiḥ
Dativeuttaraparvatāya uttaraparvatābhyām uttaraparvatebhyaḥ
Ablativeuttaraparvatāt uttaraparvatābhyām uttaraparvatebhyaḥ
Genitiveuttaraparvatasya uttaraparvatayoḥ uttaraparvatānām
Locativeuttaraparvate uttaraparvatayoḥ uttaraparvateṣu

Compound uttaraparvata -

Adverb -uttaraparvatam -uttaraparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria