Declension table of ?uttarapakṣiṇī

Deva

FeminineSingularDualPlural
Nominativeuttarapakṣiṇī uttarapakṣiṇyau uttarapakṣiṇyaḥ
Vocativeuttarapakṣiṇi uttarapakṣiṇyau uttarapakṣiṇyaḥ
Accusativeuttarapakṣiṇīm uttarapakṣiṇyau uttarapakṣiṇīḥ
Instrumentaluttarapakṣiṇyā uttarapakṣiṇībhyām uttarapakṣiṇībhiḥ
Dativeuttarapakṣiṇyai uttarapakṣiṇībhyām uttarapakṣiṇībhyaḥ
Ablativeuttarapakṣiṇyāḥ uttarapakṣiṇībhyām uttarapakṣiṇībhyaḥ
Genitiveuttarapakṣiṇyāḥ uttarapakṣiṇyoḥ uttarapakṣiṇīnām
Locativeuttarapakṣiṇyām uttarapakṣiṇyoḥ uttarapakṣiṇīṣu

Compound uttarapakṣiṇi - uttarapakṣiṇī -

Adverb -uttarapakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria