Declension table of ?uttarapadalopinī

Deva

FeminineSingularDualPlural
Nominativeuttarapadalopinī uttarapadalopinyau uttarapadalopinyaḥ
Vocativeuttarapadalopini uttarapadalopinyau uttarapadalopinyaḥ
Accusativeuttarapadalopinīm uttarapadalopinyau uttarapadalopinīḥ
Instrumentaluttarapadalopinyā uttarapadalopinībhyām uttarapadalopinībhiḥ
Dativeuttarapadalopinyai uttarapadalopinībhyām uttarapadalopinībhyaḥ
Ablativeuttarapadalopinyāḥ uttarapadalopinībhyām uttarapadalopinībhyaḥ
Genitiveuttarapadalopinyāḥ uttarapadalopinyoḥ uttarapadalopinīnām
Locativeuttarapadalopinyām uttarapadalopinyoḥ uttarapadalopinīṣu

Compound uttarapadalopini - uttarapadalopinī -

Adverb -uttarapadalopini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria