Declension table of ?uttarapadakīyā

Deva

FeminineSingularDualPlural
Nominativeuttarapadakīyā uttarapadakīye uttarapadakīyāḥ
Vocativeuttarapadakīye uttarapadakīye uttarapadakīyāḥ
Accusativeuttarapadakīyām uttarapadakīye uttarapadakīyāḥ
Instrumentaluttarapadakīyayā uttarapadakīyābhyām uttarapadakīyābhiḥ
Dativeuttarapadakīyāyai uttarapadakīyābhyām uttarapadakīyābhyaḥ
Ablativeuttarapadakīyāyāḥ uttarapadakīyābhyām uttarapadakīyābhyaḥ
Genitiveuttarapadakīyāyāḥ uttarapadakīyayoḥ uttarapadakīyānām
Locativeuttarapadakīyāyām uttarapadakīyayoḥ uttarapadakīyāsu

Adverb -uttarapadakīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria