Declension table of ?uttarapadakīya

Deva

NeuterSingularDualPlural
Nominativeuttarapadakīyam uttarapadakīye uttarapadakīyāni
Vocativeuttarapadakīya uttarapadakīye uttarapadakīyāni
Accusativeuttarapadakīyam uttarapadakīye uttarapadakīyāni
Instrumentaluttarapadakīyena uttarapadakīyābhyām uttarapadakīyaiḥ
Dativeuttarapadakīyāya uttarapadakīyābhyām uttarapadakīyebhyaḥ
Ablativeuttarapadakīyāt uttarapadakīyābhyām uttarapadakīyebhyaḥ
Genitiveuttarapadakīyasya uttarapadakīyayoḥ uttarapadakīyānām
Locativeuttarapadakīye uttarapadakīyayoḥ uttarapadakīyeṣu

Compound uttarapadakīya -

Adverb -uttarapadakīyam -uttarapadakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria