Declension table of ?uttarapadārthapradhāna

Deva

NeuterSingularDualPlural
Nominativeuttarapadārthapradhānam uttarapadārthapradhāne uttarapadārthapradhānāni
Vocativeuttarapadārthapradhāna uttarapadārthapradhāne uttarapadārthapradhānāni
Accusativeuttarapadārthapradhānam uttarapadārthapradhāne uttarapadārthapradhānāni
Instrumentaluttarapadārthapradhānena uttarapadārthapradhānābhyām uttarapadārthapradhānaiḥ
Dativeuttarapadārthapradhānāya uttarapadārthapradhānābhyām uttarapadārthapradhānebhyaḥ
Ablativeuttarapadārthapradhānāt uttarapadārthapradhānābhyām uttarapadārthapradhānebhyaḥ
Genitiveuttarapadārthapradhānasya uttarapadārthapradhānayoḥ uttarapadārthapradhānānām
Locativeuttarapadārthapradhāne uttarapadārthapradhānayoḥ uttarapadārthapradhāneṣu

Compound uttarapadārthapradhāna -

Adverb -uttarapadārthapradhānam -uttarapadārthapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria