Declension table of ?uttarapaṭa

Deva

MasculineSingularDualPlural
Nominativeuttarapaṭaḥ uttarapaṭau uttarapaṭāḥ
Vocativeuttarapaṭa uttarapaṭau uttarapaṭāḥ
Accusativeuttarapaṭam uttarapaṭau uttarapaṭān
Instrumentaluttarapaṭena uttarapaṭābhyām uttarapaṭaiḥ uttarapaṭebhiḥ
Dativeuttarapaṭāya uttarapaṭābhyām uttarapaṭebhyaḥ
Ablativeuttarapaṭāt uttarapaṭābhyām uttarapaṭebhyaḥ
Genitiveuttarapaṭasya uttarapaṭayoḥ uttarapaṭānām
Locativeuttarapaṭe uttarapaṭayoḥ uttarapaṭeṣu

Compound uttarapaṭa -

Adverb -uttarapaṭam -uttarapaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria