Declension table of ?uttaramūla

Deva

NeuterSingularDualPlural
Nominativeuttaramūlam uttaramūle uttaramūlāni
Vocativeuttaramūla uttaramūle uttaramūlāni
Accusativeuttaramūlam uttaramūle uttaramūlāni
Instrumentaluttaramūlena uttaramūlābhyām uttaramūlaiḥ
Dativeuttaramūlāya uttaramūlābhyām uttaramūlebhyaḥ
Ablativeuttaramūlāt uttaramūlābhyām uttaramūlebhyaḥ
Genitiveuttaramūlasya uttaramūlayoḥ uttaramūlānām
Locativeuttaramūle uttaramūlayoḥ uttaramūleṣu

Compound uttaramūla -

Adverb -uttaramūlam -uttaramūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria