Declension table of ?uttaramānasa

Deva

NeuterSingularDualPlural
Nominativeuttaramānasam uttaramānase uttaramānasāni
Vocativeuttaramānasa uttaramānase uttaramānasāni
Accusativeuttaramānasam uttaramānase uttaramānasāni
Instrumentaluttaramānasena uttaramānasābhyām uttaramānasaiḥ
Dativeuttaramānasāya uttaramānasābhyām uttaramānasebhyaḥ
Ablativeuttaramānasāt uttaramānasābhyām uttaramānasebhyaḥ
Genitiveuttaramānasasya uttaramānasayoḥ uttaramānasānām
Locativeuttaramānase uttaramānasayoḥ uttaramānaseṣu

Compound uttaramānasa -

Adverb -uttaramānasam -uttaramānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria