Declension table of ?uttaralomanā

Deva

FeminineSingularDualPlural
Nominativeuttaralomanā uttaralomane uttaralomanāḥ
Vocativeuttaralomane uttaralomane uttaralomanāḥ
Accusativeuttaralomanām uttaralomane uttaralomanāḥ
Instrumentaluttaralomanayā uttaralomanābhyām uttaralomanābhiḥ
Dativeuttaralomanāyai uttaralomanābhyām uttaralomanābhyaḥ
Ablativeuttaralomanāyāḥ uttaralomanābhyām uttaralomanābhyaḥ
Genitiveuttaralomanāyāḥ uttaralomanayoḥ uttaralomanānām
Locativeuttaralomanāyām uttaralomanayoḥ uttaralomanāsu

Adverb -uttaralomanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria