Declension table of ?uttaralomā

Deva

FeminineSingularDualPlural
Nominativeuttaralomā uttaralome uttaralomāḥ
Vocativeuttaralome uttaralome uttaralomāḥ
Accusativeuttaralomām uttaralome uttaralomāḥ
Instrumentaluttaralomayā uttaralomābhyām uttaralomābhiḥ
Dativeuttaralomāyai uttaralomābhyām uttaralomābhyaḥ
Ablativeuttaralomāyāḥ uttaralomābhyām uttaralomābhyaḥ
Genitiveuttaralomāyāḥ uttaralomayoḥ uttaralomānām
Locativeuttaralomāyām uttaralomayoḥ uttaralomāsu

Adverb -uttaralomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria