Declension table of uttaraloma

Deva

NeuterSingularDualPlural
Nominativeuttaralomam uttaralome uttaralomāni
Vocativeuttaraloma uttaralome uttaralomāni
Accusativeuttaralomam uttaralome uttaralomāni
Instrumentaluttaralomena uttaralomābhyām uttaralomaiḥ
Dativeuttaralomāya uttaralomābhyām uttaralomebhyaḥ
Ablativeuttaralomāt uttaralomābhyām uttaralomebhyaḥ
Genitiveuttaralomasya uttaralomayoḥ uttaralomānām
Locativeuttaralome uttaralomayoḥ uttaralomeṣu

Compound uttaraloma -

Adverb -uttaralomam -uttaralomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria