Declension table of ?uttarakāya

Deva

MasculineSingularDualPlural
Nominativeuttarakāyaḥ uttarakāyau uttarakāyāḥ
Vocativeuttarakāya uttarakāyau uttarakāyāḥ
Accusativeuttarakāyam uttarakāyau uttarakāyān
Instrumentaluttarakāyeṇa uttarakāyābhyām uttarakāyaiḥ uttarakāyebhiḥ
Dativeuttarakāyāya uttarakāyābhyām uttarakāyebhyaḥ
Ablativeuttarakāyāt uttarakāyābhyām uttarakāyebhyaḥ
Genitiveuttarakāyasya uttarakāyayoḥ uttarakāyāṇām
Locativeuttarakāye uttarakāyayoḥ uttarakāyeṣu

Compound uttarakāya -

Adverb -uttarakāyam -uttarakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria