Declension table of ?uttaraja

Deva

MasculineSingularDualPlural
Nominativeuttarajaḥ uttarajau uttarajāḥ
Vocativeuttaraja uttarajau uttarajāḥ
Accusativeuttarajam uttarajau uttarajān
Instrumentaluttarajena uttarajābhyām uttarajaiḥ uttarajebhiḥ
Dativeuttarajāya uttarajābhyām uttarajebhyaḥ
Ablativeuttarajāt uttarajābhyām uttarajebhyaḥ
Genitiveuttarajasya uttarajayoḥ uttarajānām
Locativeuttaraje uttarajayoḥ uttarajeṣu

Compound uttaraja -

Adverb -uttarajam -uttarajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria