सुबन्तावली ?उत्तरहनु

Roma

स्त्रीएकद्विबहु
प्रथमाउत्तरहनुः उत्तरहनू उत्तरहनवः
सम्बोधनम्उत्तरहनो उत्तरहनू उत्तरहनवः
द्वितीयाउत्तरहनुम् उत्तरहनू उत्तरहनूः
तृतीयाउत्तरहन्वा उत्तरहनुभ्याम् उत्तरहनुभिः
चतुर्थीउत्तरहन्वै उत्तरहनवे उत्तरहनुभ्याम् उत्तरहनुभ्यः
पञ्चमीउत्तरहन्वाः उत्तरहनोः उत्तरहनुभ्याम् उत्तरहनुभ्यः
षष्ठीउत्तरहन्वाः उत्तरहनोः उत्तरहन्वोः उत्तरहनूनाम्
सप्तमीउत्तरहन्वाम् उत्तरहनौ उत्तरहन्वोः उत्तरहनुषु

समास उत्तरहनु

अव्यय ॰उत्तरहनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria