Declension table of ?uttaradhurīṇa

Deva

MasculineSingularDualPlural
Nominativeuttaradhurīṇaḥ uttaradhurīṇau uttaradhurīṇāḥ
Vocativeuttaradhurīṇa uttaradhurīṇau uttaradhurīṇāḥ
Accusativeuttaradhurīṇam uttaradhurīṇau uttaradhurīṇān
Instrumentaluttaradhurīṇena uttaradhurīṇābhyām uttaradhurīṇaiḥ uttaradhurīṇebhiḥ
Dativeuttaradhurīṇāya uttaradhurīṇābhyām uttaradhurīṇebhyaḥ
Ablativeuttaradhurīṇāt uttaradhurīṇābhyām uttaradhurīṇebhyaḥ
Genitiveuttaradhurīṇasya uttaradhurīṇayoḥ uttaradhurīṇānām
Locativeuttaradhurīṇe uttaradhurīṇayoḥ uttaradhurīṇeṣu

Compound uttaradhurīṇa -

Adverb -uttaradhurīṇam -uttaradhurīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria