Declension table of ?uttaradheyā

Deva

FeminineSingularDualPlural
Nominativeuttaradheyā uttaradheye uttaradheyāḥ
Vocativeuttaradheye uttaradheye uttaradheyāḥ
Accusativeuttaradheyām uttaradheye uttaradheyāḥ
Instrumentaluttaradheyayā uttaradheyābhyām uttaradheyābhiḥ
Dativeuttaradheyāyai uttaradheyābhyām uttaradheyābhyaḥ
Ablativeuttaradheyāyāḥ uttaradheyābhyām uttaradheyābhyaḥ
Genitiveuttaradheyāyāḥ uttaradheyayoḥ uttaradheyānām
Locativeuttaradheyāyām uttaradheyayoḥ uttaradheyāsu

Adverb -uttaradheyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria