Declension table of ?uttaradheya

Deva

NeuterSingularDualPlural
Nominativeuttaradheyam uttaradheye uttaradheyāni
Vocativeuttaradheya uttaradheye uttaradheyāni
Accusativeuttaradheyam uttaradheye uttaradheyāni
Instrumentaluttaradheyena uttaradheyābhyām uttaradheyaiḥ
Dativeuttaradheyāya uttaradheyābhyām uttaradheyebhyaḥ
Ablativeuttaradheyāt uttaradheyābhyām uttaradheyebhyaḥ
Genitiveuttaradheyasya uttaradheyayoḥ uttaradheyānām
Locativeuttaradheye uttaradheyayoḥ uttaradheyeṣu

Compound uttaradheya -

Adverb -uttaradheyam -uttaradheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria