सुबन्तावली ?उत्तरधारय

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्तरधारयम् उत्तरधारये उत्तरधारयाणि
सम्बोधनम्उत्तरधारय उत्तरधारये उत्तरधारयाणि
द्वितीयाउत्तरधारयम् उत्तरधारये उत्तरधारयाणि
तृतीयाउत्तरधारयेण उत्तरधारयाभ्याम् उत्तरधारयैः
चतुर्थीउत्तरधारयाय उत्तरधारयाभ्याम् उत्तरधारयेभ्यः
पञ्चमीउत्तरधारयात् उत्तरधारयाभ्याम् उत्तरधारयेभ्यः
षष्ठीउत्तरधारयस्य उत्तरधारययोः उत्तरधारयाणाम्
सप्तमीउत्तरधारये उत्तरधारययोः उत्तरधारयेषु

समास उत्तरधारय

अव्यय ॰उत्तरधारयम् ॰उत्तरधारयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria