सुबन्तावली ?उत्तरभक्तिक

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्तरभक्तिकम् उत्तरभक्तिके उत्तरभक्तिकानि
सम्बोधनम्उत्तरभक्तिक उत्तरभक्तिके उत्तरभक्तिकानि
द्वितीयाउत्तरभक्तिकम् उत्तरभक्तिके उत्तरभक्तिकानि
तृतीयाउत्तरभक्तिकेन उत्तरभक्तिकाभ्याम् उत्तरभक्तिकैः
चतुर्थीउत्तरभक्तिकाय उत्तरभक्तिकाभ्याम् उत्तरभक्तिकेभ्यः
पञ्चमीउत्तरभक्तिकात् उत्तरभक्तिकाभ्याम् उत्तरभक्तिकेभ्यः
षष्ठीउत्तरभक्तिकस्य उत्तरभक्तिकयोः उत्तरभक्तिकानाम्
सप्तमीउत्तरभक्तिके उत्तरभक्तिकयोः उत्तरभक्तिकेषु

समास उत्तरभक्तिक

अव्यय ॰उत्तरभक्तिकम् ॰उत्तरभक्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria