सुबन्तावली ?उत्तरबर्हिस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्तरबर्हिः उत्तरबर्हिषी उत्तरबर्हींषि
सम्बोधनम्उत्तरबर्हिः उत्तरबर्हिषी उत्तरबर्हींषि
द्वितीयाउत्तरबर्हिः उत्तरबर्हिषी उत्तरबर्हींषि
तृतीयाउत्तरबर्हिषा उत्तरबर्हिर्भ्याम् उत्तरबर्हिर्भिः
चतुर्थीउत्तरबर्हिषे उत्तरबर्हिर्भ्याम् उत्तरबर्हिर्भ्यः
पञ्चमीउत्तरबर्हिषः उत्तरबर्हिर्भ्याम् उत्तरबर्हिर्भ्यः
षष्ठीउत्तरबर्हिषः उत्तरबर्हिषोः उत्तरबर्हिषाम्
सप्तमीउत्तरबर्हिषि उत्तरबर्हिषोः उत्तरबर्हिःषु

समास उत्तरबर्हिस्

अव्यय ॰उत्तरबर्हिस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria