Declension table of ?uttarāśramin

Deva

MasculineSingularDualPlural
Nominativeuttarāśramī uttarāśramiṇau uttarāśramiṇaḥ
Vocativeuttarāśramin uttarāśramiṇau uttarāśramiṇaḥ
Accusativeuttarāśramiṇam uttarāśramiṇau uttarāśramiṇaḥ
Instrumentaluttarāśramiṇā uttarāśramibhyām uttarāśramibhiḥ
Dativeuttarāśramiṇe uttarāśramibhyām uttarāśramibhyaḥ
Ablativeuttarāśramiṇaḥ uttarāśramibhyām uttarāśramibhyaḥ
Genitiveuttarāśramiṇaḥ uttarāśramiṇoḥ uttarāśramiṇām
Locativeuttarāśramiṇi uttarāśramiṇoḥ uttarāśramiṣu

Compound uttarāśrami -

Adverb -uttarāśrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria