Declension table of ?uttarāśmaka

Deva

NeuterSingularDualPlural
Nominativeuttarāśmakam uttarāśmake uttarāśmakāni
Vocativeuttarāśmaka uttarāśmake uttarāśmakāni
Accusativeuttarāśmakam uttarāśmake uttarāśmakāni
Instrumentaluttarāśmakena uttarāśmakābhyām uttarāśmakaiḥ
Dativeuttarāśmakāya uttarāśmakābhyām uttarāśmakebhyaḥ
Ablativeuttarāśmakāt uttarāśmakābhyām uttarāśmakebhyaḥ
Genitiveuttarāśmakasya uttarāśmakayoḥ uttarāśmakānām
Locativeuttarāśmake uttarāśmakayoḥ uttarāśmakeṣu

Compound uttarāśmaka -

Adverb -uttarāśmakam -uttarāśmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria