Declension table of ?uttarāśādhipati

Deva

MasculineSingularDualPlural
Nominativeuttarāśādhipatiḥ uttarāśādhipatī uttarāśādhipatayaḥ
Vocativeuttarāśādhipate uttarāśādhipatī uttarāśādhipatayaḥ
Accusativeuttarāśādhipatim uttarāśādhipatī uttarāśādhipatīn
Instrumentaluttarāśādhipatinā uttarāśādhipatibhyām uttarāśādhipatibhiḥ
Dativeuttarāśādhipataye uttarāśādhipatibhyām uttarāśādhipatibhyaḥ
Ablativeuttarāśādhipateḥ uttarāśādhipatibhyām uttarāśādhipatibhyaḥ
Genitiveuttarāśādhipateḥ uttarāśādhipatyoḥ uttarāśādhipatīnām
Locativeuttarāśādhipatau uttarāśādhipatyoḥ uttarāśādhipatiṣu

Compound uttarāśādhipati -

Adverb -uttarāśādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria