Declension table of ?uttarāvat

Deva

NeuterSingularDualPlural
Nominativeuttarāvat uttarāvantī uttarāvatī uttarāvanti
Vocativeuttarāvat uttarāvantī uttarāvatī uttarāvanti
Accusativeuttarāvat uttarāvantī uttarāvatī uttarāvanti
Instrumentaluttarāvatā uttarāvadbhyām uttarāvadbhiḥ
Dativeuttarāvate uttarāvadbhyām uttarāvadbhyaḥ
Ablativeuttarāvataḥ uttarāvadbhyām uttarāvadbhyaḥ
Genitiveuttarāvataḥ uttarāvatoḥ uttarāvatām
Locativeuttarāvati uttarāvatoḥ uttarāvatsu

Adverb -uttarāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria