Declension table of ?uttarārdhyā

Deva

FeminineSingularDualPlural
Nominativeuttarārdhyā uttarārdhye uttarārdhyāḥ
Vocativeuttarārdhye uttarārdhye uttarārdhyāḥ
Accusativeuttarārdhyām uttarārdhye uttarārdhyāḥ
Instrumentaluttarārdhyayā uttarārdhyābhyām uttarārdhyābhiḥ
Dativeuttarārdhyāyai uttarārdhyābhyām uttarārdhyābhyaḥ
Ablativeuttarārdhyāyāḥ uttarārdhyābhyām uttarārdhyābhyaḥ
Genitiveuttarārdhyāyāḥ uttarārdhyayoḥ uttarārdhyānām
Locativeuttarārdhyāyām uttarārdhyayoḥ uttarārdhyāsu

Adverb -uttarārdhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria