Declension table of ?uttarādhikāriṇī

Deva

FeminineSingularDualPlural
Nominativeuttarādhikāriṇī uttarādhikāriṇyau uttarādhikāriṇyaḥ
Vocativeuttarādhikāriṇi uttarādhikāriṇyau uttarādhikāriṇyaḥ
Accusativeuttarādhikāriṇīm uttarādhikāriṇyau uttarādhikāriṇīḥ
Instrumentaluttarādhikāriṇyā uttarādhikāriṇībhyām uttarādhikāriṇībhiḥ
Dativeuttarādhikāriṇyai uttarādhikāriṇībhyām uttarādhikāriṇībhyaḥ
Ablativeuttarādhikāriṇyāḥ uttarādhikāriṇībhyām uttarādhikāriṇībhyaḥ
Genitiveuttarādhikāriṇyāḥ uttarādhikāriṇyoḥ uttarādhikāriṇīnām
Locativeuttarādhikāriṇyām uttarādhikāriṇyoḥ uttarādhikāriṇīṣu

Compound uttarādhikāriṇi - uttarādhikāriṇī -

Adverb -uttarādhikāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria