Declension table of ?uttarādharā

Deva

FeminineSingularDualPlural
Nominativeuttarādharā uttarādhare uttarādharāḥ
Vocativeuttarādhare uttarādhare uttarādharāḥ
Accusativeuttarādharām uttarādhare uttarādharāḥ
Instrumentaluttarādharayā uttarādharābhyām uttarādharābhiḥ
Dativeuttarādharāyai uttarādharābhyām uttarādharābhyaḥ
Ablativeuttarādharāyāḥ uttarādharābhyām uttarādharābhyaḥ
Genitiveuttarādharāyāḥ uttarādharayoḥ uttarādharāṇām
Locativeuttarādharāyām uttarādharayoḥ uttarādharāsu

Adverb -uttarādharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria