Declension table of ?uttarābhāsatva

Deva

NeuterSingularDualPlural
Nominativeuttarābhāsatvam uttarābhāsatve uttarābhāsatvāni
Vocativeuttarābhāsatva uttarābhāsatve uttarābhāsatvāni
Accusativeuttarābhāsatvam uttarābhāsatve uttarābhāsatvāni
Instrumentaluttarābhāsatvena uttarābhāsatvābhyām uttarābhāsatvaiḥ
Dativeuttarābhāsatvāya uttarābhāsatvābhyām uttarābhāsatvebhyaḥ
Ablativeuttarābhāsatvāt uttarābhāsatvābhyām uttarābhāsatvebhyaḥ
Genitiveuttarābhāsatvasya uttarābhāsatvayoḥ uttarābhāsatvānām
Locativeuttarābhāsatve uttarābhāsatvayoḥ uttarābhāsatveṣu

Compound uttarābhāsatva -

Adverb -uttarābhāsatvam -uttarābhāsatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria