सुबन्तावली ?उत्तर

Roma

पुमान्एकद्विबहु
प्रथमाउत्तरः उत्तरौ उत्तरे उत्तराः
सम्बोधनम्उत्तर उत्तरौ उत्तराः
द्वितीयाउत्तरम् उत्तरौ उत्तरान्
तृतीयाउत्तरेण उत्तराभ्याम् उत्तरैः
चतुर्थीउत्तरस्मै उत्तराभ्याम् उत्तरेभ्यः
पञ्चमीउत्तरात् उत्तरस्मात् उत्तराभ्याम् उत्तरेभ्यः
षष्ठीउत्तरस्य उत्तरयोः उत्तरेषाम्
सप्तमीउत्तरे उत्तरस्मिन् उत्तरयोः उत्तरेषु

अव्यय ॰उत्तरम् ॰उत्तरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria