Declension table of ?uttamaślokā

Deva

FeminineSingularDualPlural
Nominativeuttamaślokā uttamaśloke uttamaślokāḥ
Vocativeuttamaśloke uttamaśloke uttamaślokāḥ
Accusativeuttamaślokām uttamaśloke uttamaślokāḥ
Instrumentaluttamaślokayā uttamaślokābhyām uttamaślokābhiḥ
Dativeuttamaślokāyai uttamaślokābhyām uttamaślokābhyaḥ
Ablativeuttamaślokāyāḥ uttamaślokābhyām uttamaślokābhyaḥ
Genitiveuttamaślokāyāḥ uttamaślokayoḥ uttamaślokānām
Locativeuttamaślokāyām uttamaślokayoḥ uttamaślokāsu

Adverb -uttamaślokam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria