Declension table of ?uttamaśloka

Deva

NeuterSingularDualPlural
Nominativeuttamaślokam uttamaśloke uttamaślokāni
Vocativeuttamaśloka uttamaśloke uttamaślokāni
Accusativeuttamaślokam uttamaśloke uttamaślokāni
Instrumentaluttamaślokena uttamaślokābhyām uttamaślokaiḥ
Dativeuttamaślokāya uttamaślokābhyām uttamaślokebhyaḥ
Ablativeuttamaślokāt uttamaślokābhyām uttamaślokebhyaḥ
Genitiveuttamaślokasya uttamaślokayoḥ uttamaślokānām
Locativeuttamaśloke uttamaślokayoḥ uttamaślokeṣu

Compound uttamaśloka -

Adverb -uttamaślokam -uttamaślokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria