Declension table of ?uttamaśākhīya

Deva

MasculineSingularDualPlural
Nominativeuttamaśākhīyaḥ uttamaśākhīyau uttamaśākhīyāḥ
Vocativeuttamaśākhīya uttamaśākhīyau uttamaśākhīyāḥ
Accusativeuttamaśākhīyam uttamaśākhīyau uttamaśākhīyān
Instrumentaluttamaśākhīyena uttamaśākhīyābhyām uttamaśākhīyaiḥ uttamaśākhīyebhiḥ
Dativeuttamaśākhīyāya uttamaśākhīyābhyām uttamaśākhīyebhyaḥ
Ablativeuttamaśākhīyāt uttamaśākhīyābhyām uttamaśākhīyebhyaḥ
Genitiveuttamaśākhīyasya uttamaśākhīyayoḥ uttamaśākhīyānām
Locativeuttamaśākhīye uttamaśākhīyayoḥ uttamaśākhīyeṣu

Compound uttamaśākhīya -

Adverb -uttamaśākhīyam -uttamaśākhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria