Declension table of ?uttamavarṇa

Deva

NeuterSingularDualPlural
Nominativeuttamavarṇam uttamavarṇe uttamavarṇāni
Vocativeuttamavarṇa uttamavarṇe uttamavarṇāni
Accusativeuttamavarṇam uttamavarṇe uttamavarṇāni
Instrumentaluttamavarṇena uttamavarṇābhyām uttamavarṇaiḥ
Dativeuttamavarṇāya uttamavarṇābhyām uttamavarṇebhyaḥ
Ablativeuttamavarṇāt uttamavarṇābhyām uttamavarṇebhyaḥ
Genitiveuttamavarṇasya uttamavarṇayoḥ uttamavarṇānām
Locativeuttamavarṇe uttamavarṇayoḥ uttamavarṇeṣu

Compound uttamavarṇa -

Adverb -uttamavarṇam -uttamavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria