Declension table of ?uttamatejas

Deva

MasculineSingularDualPlural
Nominativeuttamatejāḥ uttamatejasau uttamatejasaḥ
Vocativeuttamatejaḥ uttamatejasau uttamatejasaḥ
Accusativeuttamatejasam uttamatejasau uttamatejasaḥ
Instrumentaluttamatejasā uttamatejobhyām uttamatejobhiḥ
Dativeuttamatejase uttamatejobhyām uttamatejobhyaḥ
Ablativeuttamatejasaḥ uttamatejobhyām uttamatejobhyaḥ
Genitiveuttamatejasaḥ uttamatejasoḥ uttamatejasām
Locativeuttamatejasi uttamatejasoḥ uttamatejaḥsu

Compound uttamatejas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria