Declension table of uttamagandhāḍhya

Deva

MasculineSingularDualPlural
Nominativeuttamagandhāḍhyaḥ uttamagandhāḍhyau uttamagandhāḍhyāḥ
Vocativeuttamagandhāḍhya uttamagandhāḍhyau uttamagandhāḍhyāḥ
Accusativeuttamagandhāḍhyam uttamagandhāḍhyau uttamagandhāḍhyān
Instrumentaluttamagandhāḍhyena uttamagandhāḍhyābhyām uttamagandhāḍhyaiḥ uttamagandhāḍhyebhiḥ
Dativeuttamagandhāḍhyāya uttamagandhāḍhyābhyām uttamagandhāḍhyebhyaḥ
Ablativeuttamagandhāḍhyāt uttamagandhāḍhyābhyām uttamagandhāḍhyebhyaḥ
Genitiveuttamagandhāḍhyasya uttamagandhāḍhyayoḥ uttamagandhāḍhyānām
Locativeuttamagandhāḍhye uttamagandhāḍhyayoḥ uttamagandhāḍhyeṣu

Compound uttamagandhāḍhya -

Adverb -uttamagandhāḍhyam -uttamagandhāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria