Declension table of ?uttamagāya

Deva

MasculineSingularDualPlural
Nominativeuttamagāyaḥ uttamagāyau uttamagāyāḥ
Vocativeuttamagāya uttamagāyau uttamagāyāḥ
Accusativeuttamagāyam uttamagāyau uttamagāyān
Instrumentaluttamagāyena uttamagāyābhyām uttamagāyaiḥ uttamagāyebhiḥ
Dativeuttamagāyāya uttamagāyābhyām uttamagāyebhyaḥ
Ablativeuttamagāyāt uttamagāyābhyām uttamagāyebhyaḥ
Genitiveuttamagāyasya uttamagāyayoḥ uttamagāyānām
Locativeuttamagāye uttamagāyayoḥ uttamagāyeṣu

Compound uttamagāya -

Adverb -uttamagāyam -uttamagāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria