Declension table of ?uttamāyya

Deva

NeuterSingularDualPlural
Nominativeuttamāyyam uttamāyye uttamāyyāni
Vocativeuttamāyya uttamāyye uttamāyyāni
Accusativeuttamāyyam uttamāyye uttamāyyāni
Instrumentaluttamāyyena uttamāyyābhyām uttamāyyaiḥ
Dativeuttamāyyāya uttamāyyābhyām uttamāyyebhyaḥ
Ablativeuttamāyyāt uttamāyyābhyām uttamāyyebhyaḥ
Genitiveuttamāyyasya uttamāyyayoḥ uttamāyyānām
Locativeuttamāyye uttamāyyayoḥ uttamāyyeṣu

Compound uttamāyya -

Adverb -uttamāyyam -uttamāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria