Declension table of ?uttamāṅga

Deva

NeuterSingularDualPlural
Nominativeuttamāṅgam uttamāṅge uttamāṅgāni
Vocativeuttamāṅga uttamāṅge uttamāṅgāni
Accusativeuttamāṅgam uttamāṅge uttamāṅgāni
Instrumentaluttamāṅgena uttamāṅgābhyām uttamāṅgaiḥ
Dativeuttamāṅgāya uttamāṅgābhyām uttamāṅgebhyaḥ
Ablativeuttamāṅgāt uttamāṅgābhyām uttamāṅgebhyaḥ
Genitiveuttamāṅgasya uttamāṅgayoḥ uttamāṅgānām
Locativeuttamāṅge uttamāṅgayoḥ uttamāṅgeṣu

Compound uttamāṅga -

Adverb -uttamāṅgam -uttamāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria