Declension table of ?uttamādhikāriṇī

Deva

FeminineSingularDualPlural
Nominativeuttamādhikāriṇī uttamādhikāriṇyau uttamādhikāriṇyaḥ
Vocativeuttamādhikāriṇi uttamādhikāriṇyau uttamādhikāriṇyaḥ
Accusativeuttamādhikāriṇīm uttamādhikāriṇyau uttamādhikāriṇīḥ
Instrumentaluttamādhikāriṇyā uttamādhikāriṇībhyām uttamādhikāriṇībhiḥ
Dativeuttamādhikāriṇyai uttamādhikāriṇībhyām uttamādhikāriṇībhyaḥ
Ablativeuttamādhikāriṇyāḥ uttamādhikāriṇībhyām uttamādhikāriṇībhyaḥ
Genitiveuttamādhikāriṇyāḥ uttamādhikāriṇyoḥ uttamādhikāriṇīnām
Locativeuttamādhikāriṇyām uttamādhikāriṇyoḥ uttamādhikāriṇīṣu

Compound uttamādhikāriṇi - uttamādhikāriṇī -

Adverb -uttamādhikāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria