Declension table of ?uttamā

Deva

FeminineSingularDualPlural
Nominativeuttamā uttame uttamāḥ
Vocativeuttame uttame uttamāḥ
Accusativeuttamām uttame uttamāḥ
Instrumentaluttamayā uttamābhyām uttamābhiḥ
Dativeuttamāyai uttamābhyām uttamābhyaḥ
Ablativeuttamāyāḥ uttamābhyām uttamābhyaḥ
Genitiveuttamāyāḥ uttamayoḥ uttamānām
Locativeuttamāyām uttamayoḥ uttamāsu

Adverb -uttamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria