Declension table of ?uttabhitā

Deva

FeminineSingularDualPlural
Nominativeuttabhitā uttabhite uttabhitāḥ
Vocativeuttabhite uttabhite uttabhitāḥ
Accusativeuttabhitām uttabhite uttabhitāḥ
Instrumentaluttabhitayā uttabhitābhyām uttabhitābhiḥ
Dativeuttabhitāyai uttabhitābhyām uttabhitābhyaḥ
Ablativeuttabhitāyāḥ uttabhitābhyām uttabhitābhyaḥ
Genitiveuttabhitāyāḥ uttabhitayoḥ uttabhitānām
Locativeuttabhitāyām uttabhitayoḥ uttabhitāsu

Adverb -uttabhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria