Declension table of ?uttabdha

Deva

MasculineSingularDualPlural
Nominativeuttabdhaḥ uttabdhau uttabdhāḥ
Vocativeuttabdha uttabdhau uttabdhāḥ
Accusativeuttabdham uttabdhau uttabdhān
Instrumentaluttabdhena uttabdhābhyām uttabdhaiḥ uttabdhebhiḥ
Dativeuttabdhāya uttabdhābhyām uttabdhebhyaḥ
Ablativeuttabdhāt uttabdhābhyām uttabdhebhyaḥ
Genitiveuttabdhasya uttabdhayoḥ uttabdhānām
Locativeuttabdhe uttabdhayoḥ uttabdheṣu

Compound uttabdha -

Adverb -uttabdham -uttabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria