Declension table of ?uttāraṇī

Deva

FeminineSingularDualPlural
Nominativeuttāraṇī uttāraṇyau uttāraṇyaḥ
Vocativeuttāraṇi uttāraṇyau uttāraṇyaḥ
Accusativeuttāraṇīm uttāraṇyau uttāraṇīḥ
Instrumentaluttāraṇyā uttāraṇībhyām uttāraṇībhiḥ
Dativeuttāraṇyai uttāraṇībhyām uttāraṇībhyaḥ
Ablativeuttāraṇyāḥ uttāraṇībhyām uttāraṇībhyaḥ
Genitiveuttāraṇyāḥ uttāraṇyoḥ uttāraṇīnām
Locativeuttāraṇyām uttāraṇyoḥ uttāraṇīṣu

Compound uttāraṇi - uttāraṇī -

Adverb -uttāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria