Declension table of uttāraṇa

Deva

NeuterSingularDualPlural
Nominativeuttāraṇam uttāraṇe uttāraṇāni
Vocativeuttāraṇa uttāraṇe uttāraṇāni
Accusativeuttāraṇam uttāraṇe uttāraṇāni
Instrumentaluttāraṇena uttāraṇābhyām uttāraṇaiḥ
Dativeuttāraṇāya uttāraṇābhyām uttāraṇebhyaḥ
Ablativeuttāraṇāt uttāraṇābhyām uttāraṇebhyaḥ
Genitiveuttāraṇasya uttāraṇayoḥ uttāraṇānām
Locativeuttāraṇe uttāraṇayoḥ uttāraṇeṣu

Compound uttāraṇa -

Adverb -uttāraṇam -uttāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria