Declension table of uttānapāda

Deva

MasculineSingularDualPlural
Nominativeuttānapādaḥ uttānapādau uttānapādāḥ
Vocativeuttānapāda uttānapādau uttānapādāḥ
Accusativeuttānapādam uttānapādau uttānapādān
Instrumentaluttānapādena uttānapādābhyām uttānapādaiḥ uttānapādebhiḥ
Dativeuttānapādāya uttānapādābhyām uttānapādebhyaḥ
Ablativeuttānapādāt uttānapādābhyām uttānapādebhyaḥ
Genitiveuttānapādasya uttānapādayoḥ uttānapādānām
Locativeuttānapāde uttānapādayoḥ uttānapādeṣu

Compound uttānapāda -

Adverb -uttānapādam -uttānapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria