सुबन्तावली ?उत्तानहय

Roma

पुमान्एकद्विबहु
प्रथमाउत्तानहयः उत्तानहयौ उत्तानहयाः
सम्बोधनम्उत्तानहय उत्तानहयौ उत्तानहयाः
द्वितीयाउत्तानहयम् उत्तानहयौ उत्तानहयान्
तृतीयाउत्तानहयेन उत्तानहयाभ्याम् उत्तानहयैः उत्तानहयेभिः
चतुर्थीउत्तानहयाय उत्तानहयाभ्याम् उत्तानहयेभ्यः
पञ्चमीउत्तानहयात् उत्तानहयाभ्याम् उत्तानहयेभ्यः
षष्ठीउत्तानहयस्य उत्तानहययोः उत्तानहयानाम्
सप्तमीउत्तानहये उत्तानहययोः उत्तानहयेषु

समास उत्तानहय

अव्यय ॰उत्तानहयम् ॰उत्तानहयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria