सुबन्तावली ?उत्तानबर्हिस्

Roma

पुमान्एकद्विबहु
प्रथमाउत्तानबर्हिः उत्तानबर्हिषौ उत्तानबर्हिषः
सम्बोधनम्उत्तानबर्हिः उत्तानबर्हिषौ उत्तानबर्हिषः
द्वितीयाउत्तानबर्हिषम् उत्तानबर्हिषौ उत्तानबर्हिषः
तृतीयाउत्तानबर्हिषा उत्तानबर्हिर्भ्याम् उत्तानबर्हिर्भिः
चतुर्थीउत्तानबर्हिषे उत्तानबर्हिर्भ्याम् उत्तानबर्हिर्भ्यः
पञ्चमीउत्तानबर्हिषः उत्तानबर्हिर्भ्याम् उत्तानबर्हिर्भ्यः
षष्ठीउत्तानबर्हिषः उत्तानबर्हिषोः उत्तानबर्हिषाम्
सप्तमीउत्तानबर्हिषि उत्तानबर्हिषोः उत्तानबर्हिःषु

समास उत्तानबर्हिस्

अव्यय ॰उत्तानबर्हिस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria